पृष्ठम्:सामवेदसंहिता भागः १.pdf/७१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मामवेदसंहिता । [४p० २,१,६ ३ ४ र ३र ५ ५ र ९ ३ ३ १ I असाविसोमइन्द्रते। शाविष्ठा२३४७ । ध्यो३आ- १ २र २ ९ गाची । आवापृणा२३ख३। क्तईद्राश्३४याम्। रजाः। सूयवा श्रो३ि४वा। नरा५सभीौः । सै५६ में डा ॥ १ ॥ ११५ ॥ हे ‘‘इन्द्र” ! ‘ते' त्वदर्थं ‘सोमः “असावि’’ अभिषुतो ऽभूत् । है “शविष्ठ " अतिशयेन बलवन् ! अतएव “श्रुण’ शबूण धर्मवितरिन्द्र! “आ गहि"(') देव-यजन-देश मागच्छ । आगत ‘त्व’ ‘त्वां "इन्द्रियं” सोम-पानेनोत्पन्नं प्रभूतं सामर्थम्() “आ वृणक्त,) आ पूरयतु । "रजः” अन्तरिक्ष५) ‘रश्मिभिः। किरणैः “सूर्यो न’ यथा सूर्यः पूरयति तवत् ॥ ६ ॥ ११५ ८, I महावैश्वामिम् । (="वा इदसि (३,४,८८)"-इति सिद्धम् । ()-'नियं, मम यत-मत्वर्थमियं दुष्टयम्, , अविकल इत्रयवतम्श्रिय मिन्यर्थः-इति बिo | (२)-पृच सम्यकेति भापमिरम्, अर्थगत राय । (४)-'रजसी-इति घपृथियो-नामसु अष्टमं नैवटवम् १९• । अनरण। विपरपकत्--रज शब्दो लोकवचन: । ••० । यथा । पचिपी-छके अन्त रीचशेके च सूर्यः-ऽति ।