पृष्ठम्:सामवेदसंहिता भागः १.pdf/७१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५० ३,१२,६] छन्दआर्चिकः । ७०८ श्वथ घ8।। गौतमऋषिः । १ २ ३ १ २ २ १ २ ३ १ २ असाविसोमइन्द्रनैशविष्ठधष्वागहि । १ ९ ३ २१७ २ २ ३ २ २ १ २ आवापृणक्रिन्द्रियजःसूर्यनरसिभिः॥ ६ ॥ ११५ हविर्भिः परिचरति तादृशस्य ‘तिर " एतभ्रामकस्य अपर्यम ‘हवं’ स्तुतिं “श्रुधि"() शृणु । यत्वा च हे इन्द्र ! त्वं ‘सुवी यस्य ” शोभनवीर्याये तस्य । यदा वरे पुत्रे भवं वीये) सपुत्र

, ८ वतः । ‘गोमत ” गवादिषमतः३)। “मयो’ धनस्य दानेन "पूर्चि’ अस्मान् पूरय' ) । एतत्सामर्थ’ कुत इत्यत आह— त्वं “महान्” गुणाधिकः देवानां श्रेष्ठ य ‘असि” भवसि खलु ॥ ५ ॥ ११४ . स. का है। - - - - - ११५ उत्तरार्चि' कस्य ३,२.२३,१ = ऋग्वे दस्य १,४,५१, = जलै ३,१८,२२,२ १८-२२, ४ । (२)-"-- कथपति (१,४,१०२}-नि विडम्। मभ्यं तु दीर्घः पाठः ‘गु,' इति, स च“पयोग (४,१,)”-इत्यय यत इत्य विद्या माथः (९)--शो-शब्दे भाग मम उद्याने मोम कुत इत्यर्थः-इति वि• । (५)-"पूई"rfत या कर्मठ षश्च ' नैधयुकम ३,१९ । “पृथु-:प कथ्य दसि (६,४,११२)!इति भिकम्। ‘पर्धि प य देतीनि ।। "१४,२९ इति नि० मै - ।