पृष्ठम्:सामवेदसंहिता भागः १.pdf/६९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२प०३,१२,१] छन्दर्भिक । ६८३ इहाष्टाविंशति ऋचो गयन्सत्वेत्यनुष्टः (क) । यदीवहन्तीत्यनया स्तूयते मरुतोऽत्र हि (ख) । ईडितोऽग्नि दें धिक्रावा दधिक्राव्णो ९ति च (?) । वयचिदित्युषस्येयं वै शशंदेवत्य मौ इति (६)। ऋक्सामयोः स्तति ऋचंसामेत्यैन्द्रऽपरा ऋ च: (४) । समाख्या प्राणभयायादिति पूर्व मुदीरितम् (च) । (क).<गायन्ति वा। " इत्यारभ्यष्टचमभयजामह'-इत्याकाः द ग याक छ। विंशति = वः च रथप्छन्दया इत्यर्थः । इति व्याख्यायमामा 8।दश - बन्दः म' नः । ()- व घटादशभु भ तु "थदौव इन्नी’ इति प्रश्वदगी क, थामथ सकती देवताः लयन्। (ग)--६४ धिक्राव्णः" इति वि सनदशो वक् श् च। धभय, दधिक्र।वा भार्भकः अग्नि, ईडितः स्तनः । (घ) -'वयथिरु" इति विंशतितम ऋक, इथं, उषा उपादेयता का। "'धर्म' " नि एकविंशतिलभ प्रक् वैश्वदेन च विश्वेदेवा देताः इत्ययः । (छ)-“कर्माम"ति चन्निभा . अन तु काक भभयोः देवनयोः लिः प्रकाघते । धप। एतत्-पातिनिः वयोविंशनि क’घः रेः प्रदे वनकाः इति है वम-भङ्ग तय । (घ)--भटु मददि- देवतानाम् च माहियेऽप्यय प्रर्थक क्षेत्रे ति यदेशः कथ नित्याव-मनङ्गा तु प्रभुप्रस्थान मिइतिगेर्या छतेति भावः । प्र। भूयाथ, भर्ममा शमन-प्रसिद्धः " तथापि, मिन-मनन -'सत मिडि शfत-मारु प्य प्रशंभा- भूम-लिङ्गभम्नायात् (.,"ति, न मिळदिसेतुनो गौण प्रति राषयाचेनि तदर्थः । रस म्ल टं भड रिकायाम –‘‘श ममिकि जाति माकयप्रशमा-शि भ्रमभिः षडभिः सर्वैव शब्दागं गौणो वतिः प्रकल्पिता । "-इति ; तथा च 'गं एगभयक्ष प्रागे भयनःइत्यस्य एकस्यैव मनाय प्रागभुवं पि हि मम त्रयहेतुतः नन- सश्चरिताः सर्व एव मन्त्रा भण्या टक्या प्रज व टं न त यसै पद्धत ११ "प्राणभन्न उपदधाति" इत्यादि विध--चैवानपि योग इतोयदीभ। अत्र लिङ्ग कमभने