पृष्ठम्:सामवेदसंहिता भागः १.pdf/६९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४२ समवेदसंहिता । [४प्र० १,५,१० यहा । "कः” इति प्रजापति रुयते (“कोह वै नाम प्रजा- पति” रिति श्रुतेः ) ‘ऋ तस्य’ यज्ञस्य “धरि” निर्वाहे “गा” वेदरूपान् वाग्विशेषान्२९) ‘अद्य ’ इदानीं "युङ्क्ते " संयोजयति कीदृशान् ? “शमौबतः ” प्रतिपादैः कर्मभिर्युक्तान् “भामिनः ’ उज्वलान् “दुई णायून्’ हृष्यति हृनि -कर्मा। हातु मशक्यान् वेदाध्ययनस्य नित्यत्वात् एषां शब्दानां आत्म-प्रतिपादकानाम् । 'आसन्” आस्यानि सुखबदाकरभूतानित्यर्थः । “'अस , वाहने अप्सु अन्तरिक्षे तदुपलक्षिते स्वर्गं वहन्ति यजमानं प्रापयन्ति तान् । “मयोभून्” मयसः अध्ययन-प्रभवस्य सख-साधनस्या- दृष्टस्य भावयित्वान् । “पीघT” यजमानः ‘एषां’ वच मां "भृत्यi" भरण क्रियां ‘ऋणधत्’ ऋद्धिमती करोति “म जीवात्’('} स एव जीवति । अन्य जीवन्मता इत्यर्थः ॥ ॥ ‘अन्नेषमप्सुवादःइति, ‘आसन्निपून् इखसः- इति पाठौ ॥ १० ॥ १०८ इति श्रीमायण । चय्य विरचिम माधवंय मामवेदार्थ-प्रक बन्द्याय ने ततो\याध्यथयेकादशः खण्डः ॥११॥ ॥ इति त्रैष्टभ मन्द्रम् ॥ १ ।। (१०–श्रेति याममु पर्च नै . यम् ११ (१)-कोडि बाड़मने क्षप्रम् ।१.४,५५) ।