पृष्ठम्:सामवेदसंहिता भागः १.pdf/६९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२प० ,११,१०] छन्दआर्थिकः । ६८१ “अय' अस्मिन् कर्मणि “ ऋतस्य ’ यज्ञस्य(') गच्छत इन्द्रसम्बन्धिनो रथस्य ‘धुरि’ अश्व-वहनप्रदेशे ‘गा:" गतिम तोऽन्२) एषा मखानां सम्बन्धिनः प्रग्रहान्वा “आसन्” आ स्येन तज्जनितेन स्तोत्रेण "को युउता ” को नाम नियोक्तुं शक्नो ति() न कोपीत्यर्थः । कीदृशानखान् १ । "शिमीवतः” वीर्यं कमपेतान्(५) । “भामिन्" तेजसा युन्नान्(") "दुर्हणाम्” परं दुःसहं न क्रोधन युक्तान् (हणीयतिः क्रुध्यतिकर्मा (नै०२ १३)। "अब वह" आपः कर्मणि(?) त षु इन्द्रं वहन्तति तान्() मयोभून् मयसः सुखस्य भावपिटुन्।)। स्वकीयानां सुखप्रदानित्यर्थः । “योॐ यजमानः “एषाम्” ईदृशाना मलानां “श्चत्य’ भरणक्रियां रथ-वहन-क्रियां “ऋणधत्” समर्धयति स्तौतीति यावत्() ‘‘स’ ह यजमानो “जीवात्” जीवनवान् भवेत् ॥ -, . . (९)-‘तथा मन्यस्य सर्व गतस्य वा इन्द्रस्य'-इति वि० ।। (२)-'शाः गो-शब्देनात्र समय योगात् पश्च ठचन्त' इति वि० ।। ()–‘आदित्य-कृतिक करण-द्वारेणेति विवरणे विशेषः। ४)-“शिमी’-इति कर्म-नाम स् चतुर्विंशतितमं ने वषटुकभू २,१ ।। (५)-भसिनःशत्र , न परः क्र, द्धनइति वि० 'भामते”-इति न धनिकभी ठ (ने०२.१२) पठित मित्येय तत्व बीजम् । ‘भामिनः कुत्सिन -क्रोधान्' इति वि० । (६)--‘आप”-इति कर्म-नामसु प्रथमं नैघण्टी कम ३,१ । (७)-'चप्सु मिश्रितभतासु ये वदन्ति त थप घ्या, खंदक कर घातयितारः ; नम्-इति वि० ।। (८ –“मयः"-इति मुखजामखु सप्तमं नैध करक । (--षदिति ‘दि’-इति परिवार-कमी को कपम २,y । ७ ॥ ‘