पृष्ठम्:सामवेदसंहिता भागः १.pdf/६९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६८४ सामवेदसंहिता[४प्र० २,१,१ । अथ द्वादशे खण्ड सैषा प्रथमा। मध च्छन्दा ऋषिः । ३ १र २र ३ २ २ १ २ गायन्तिवागायत्रिणचंन्यर्कमर्किणः॥ ३ १ २ ३ २ ३ १ १ ब्रह्मणस्वाशतक्रतउद्दश्शमिवयेमिरे ॥ १॥ ११० २ २ ३ २ 1 गाया३१। निवा३१२३४। गाय। त्राङ्गणाः। अच्च३१ । तिया३१२३४। कम । का३ण: । ब्रह्मा ( २१ । णस्व १२३४। शत। करताउ। उदा३१ । । ३ २ य =

=

=

= =

== = - - - ११० उत्तरार्चिकस्य ५,२२३,१ = ऋग्वेदस्य १११८,१= जहे ६,८-२२,२३,५-२३१५ । I,II शैखण्डिने वे । -





पि रेम समुदायमधपतितमेत रसलिङ्ग-हारयत् भाषा रेफन मित्यथ पर्स- द्रव सक्षतम् । किञ्च मैतदिच नृतममुक्ते उदीरितमै पुरस्तादिति दारितम् ; आईआरपारमेऽष (२५०पू०प०) अपि न्यायो ऽयं परम, ५ तु शैक्षिक येय बोथ, तर माधवेन “एकस्येन मन्त्रस्य प्राणभवे ऽपि कवियो छनति वत् तेन स चरिताः सर्वे मन्त्राः प्रवक्ष ये न लक्ष्यते न्या० टी० १,१८" इति ।