पृष्ठम्:सामवेदसंहिता भागः १.pdf/६९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६८८ भामवेदसंहित । [४ प्र०१,५, शुथ नवमी ।। वामदेवऋषिः । ३ १ २ २९ १ २ ३ २ २ १ २ २ १ २ आवासखायःसख्याववृत्युस्तिरःपुरूचिदर्णवाञ्जगम्याः ।। ३ १२ २ २ १ २ ३ २ ३ १र २७ ३ १र २ र् पितुर्नपातमादधीतवेधाअस्मिन्क्षयेप्रतरांदीद्यानः ॥८॥१४ ४ र ५र ४ ५र ४ र ५ ५ | आवासखायःसख्यववृत्यूः। तिस्पुरुचिदर्णवौज गाश्रयी । कृौ२वा । पितुर्नपातमादघौनाऽ२धौ ।। • • • • • • • • वा ।

  • ‘वसुरा’-इति वि० ।।

+ ‘श्रो चित् सखायं सुख्या ववृत्यां त्रिरः पुरू चिंद एँ व जंन्यान्-इति ऋवेदीयपाठः।। ” “अधि क्षमि प्रतरं’-इति, “अधि शमि मतरं"-इति च । ऋग्वेदीयपाठः।। १०८ ऋद्धेदस्य १६६१ ॥ | कुतौपदवरूपस्य साम ।