पृष्ठम्:सामवेदसंहिता भागः १.pdf/६९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५० ३,११,८] छन् अचि कः । ६ ८= बौद्धवा। अस्मिन्क्षयेप्रतरान्दीदियावनौ। दौ १ ३ २ १११ ३व। औी २। इदा२३४५ ॥ १२ ॥ १०८ . हे इन्द्र र ‘वT" त्वां “सद्धःस्तोतार “‘सख्या’ सख्येन स्तुतिभिरित्यर्थः । ताभिः “आ ववृत्यः" अभिमुखं कुर्वन्ति । यतः स्वं ' “तिर:” तिर्यग्भूत्वा "पुक” विस्तीर्णम् “अशी वम्” अन्त रिक () ‘‘जगस्या ’ अगच्छः । चिच्छब्दः कार -परः९) [अथ- परोक्षततः २)—वेधा ' विधाता() इन्द्रः “पितुः” मदीयस्य ‘नपतं" पत्र मम पुत्रमित्यर्थः५)। त मादधीत प्रयच्छतु । (१)-यद्यप्यर्णवम् इत्यसरो नामसु न दृश्यते, तथापि समुद्र इति तु दृश्यत रव (९, ३) । (२)--तथा च यत एवं त द ब्रम इत भावः । “चदित्येषोनेक कभी , थाचार्यविदिद त्र्यादिति पूजायाम्,( ४ + २ ) दधिचिदित्युपमार्थं, कुस्मषांचि- दाइरेत्यत्रकुत् सिते, ( * * *)"-vति नि१,५। । (३)—‘प्ररोचयतः- नवभिर्नःसविभक्तिभिर्युद्यन्ते प्रशस पुरुषेयाघातस्" इति न' द° ३,१ । (४)-वेध मेधावे भवन’ इति विभ ‘वेध" इति मेवि नमस्र ५ ४ ' नैघण्ट, कम १,५३ ।। (५)-"पितुरित्यन्न नाम ; पाते थे। पिबते वै ययते वी"ति देवन निरुक्तम् ९,२४७ ॥ विवरणकारात, 'पिनुः, ‘न, ‘प्रतम्-इति षट्चयं. वि चक याचष्य द्ध नचाहि--पितुनं म-शब्द उपरिष्टादुपचरादुपमयं य, पितृ रिव ; पान पा रक्षण इत्यथ “नपुंसके भावे : ३,४, १४ छः )”इति त प्रत्यये एतद् पम, पान रक्षक म् । यथा कथित् पितुः क्षममध में, त द । भवमपि धम्कम यादधीत चादधानं करोवित्यर्थःइति । ८७क,