पृष्ठम्:सामवेदसंहिता भागः १.pdf/६९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२प० ३,११,८] छन्दअर्चिकः । ६८७ २ २ ४ ५ पॅरा। यासग। रस्यबुझयत्। अविदात् । अवि २ २ ४ ५ २ १ दन्। योअक्षेणइ । वाश्चक्रि। यौशलोभीः। ईचा ९ १ २ १ २३। ई३४दा। बिघक्तता । भा३पृथि। वी३४३म्। ऊ३ता५द्या६५६म् ॥ ११ ॥ १०७ }, “इन्द्राय” इन्द्रथम ‘अनिशितसर्गाः’ अतनततविसर्गाः उपर्युपरि वर्तमानाः') याः “गिरः" स्तुतयः ताभिर्गीर्भिः ‘भग- रस्य’ अन्तरिक्षस्य(२) “बभ्रात्" प्रदेशात् “अप’ उदकानि(२) ‘प्रैरयत्” प्रेरयति । यः इन्द्रः ‘शचीभिः कर्मभि:') “पृथि वोम्” “‘उत’ अपिच । “यां’ दिवं च “चक्रियौ(९) रथ- चक्राणि(१.‘‘प्र णेव " यथा रथाक्षेण तद्वत् ‘विकॐ सर्वतः "तस्तम्भ” अस्तनात् ॥ ८ ॥ १०७ , (१)- निश्तिः —शित इति 'श तनकरणे' इत्यस्य नि त्रयां कृपम् । मर्शः संसर्गः सङ्गतः। शितः मरौ यमां ताः भितप्तः नमून प्रवः । न शि सभी अशित मुर्गः, बहोरित्यर्थः । (२)--"सशरः” इति आन्तरोध नमसु चतुङ्गं नैघण्ट.कम् ,९ । (२)- शूटि-लक्षणनि । (४)-शरपीनि कर्मगमनु द्वाविंशतितमं नैवटकम् २,१ ॥ (४)-“याडियाजिकारणामुपमानम् (०,,२)”-इति च भावे, किन्न व्यत्यये च (१,२,८५) हयं चक्रियाविति । (९)-घनं इति द्विवचनान्तेन व्याप्तम् विघर यइप्त । ७ ।।