पृष्ठम्:सामवेदसंहिता भागः १.pdf/६८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सामवेदसंहिता । ६८ [४प्र०१,,६ यथाष्टमी।। रणुऋषिः । १ २ ३ २ ३ १ २ ३ १र २ २ १ २ २ १ २ इन्द्रायगिरोअनिशितसर्गात्रप:प्रैरयत्सगरस्यबुधात् । ' १ र २ ३ २ ३ १ २ ३ १ २ ३ १ २ ३ २ २ २ योत्रक्षेणेवचक्रियौःशचीभिर्विषक्तस्तम्भपृथिवीमुतद्याम् ॥८॥ १०७ १र I द्वा। ह। इन्द्रायगाइ । रा३अनि। शीः ३ ४ ५ १ तसर्गाः। १। असाउ । असाउ। इन्द्रायगाइ । रा३ २ २ ५ ५ १र अनि। शतसर्गाः । २। कुवा। कुवा। इन्द्रायगाइ । २ १ २ ३ ४ ५ राजनि। शीतसर्गः। ३। अयाम्। अयाम्। अपः P = - - - - - - - --------


-- -- --- --- - - -- ---


-

  • ‘गिरिणोरार्षम्'इति वि० ।
  • "प्रेरयं"-इति ठे बेदीयः पाठ, ‘प्र। ईरयम् ।"इति

च ऋवेदीय-पद-पाठः । ३ “चक्रिय"-इति च ऋग्वेदीय पाठः । -



१९७ ऋग्वेदस्य ८.४, १ ४.४ ।। | । सावित्रम् ।