पृष्ठम्:सामवेदसंहिता भागः १.pdf/६८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२प० ३,११,७] छन्दशच्चिकः । ६८५ २र १ उभ उवा२ । ज३५पा। वामीलँउ। इहोइ । इष श्रा २ ५ ४ वहतसुवा२इराउव३ । ज३४ बीतहउ । २र १ ३ २ द्वचोइ । दुब्यान्यध्वरेषुदा२इवाउवा३ । ऊ३४पा । ४ ५ २र १ र र वर्बाइड । दाहो। थालीर्भिरियामद०२ताउबा२ । ज३३३४पा॥ १ १०६ “इन्द्रापर्वता" [इन्ट्रश्च पर्वत श्() } हे इन्द्रापवती ः “इह ता” महता रथेनागत्य तामी' वननीय(१) "सुवीराः" शभन. पत्त्रोपेताः ‘इषः’ अत्रानि “श्रावहन्तम्" अभ्मदर्थे धारयन्त(३) प्रयच्छन्तमित्यर्थः । किञ्च । हे ‘देव’ देवौ द्योतमान ! हे इन्द्रापर्वत ! "अध्वरेषु " अम्मत्-सम्बन्धि यज्ञेषु ‘हव्यानि ” हवन योग्यनि पुरोडाशादीनि हवींषि “वीत" भक्षयन्तम् । तथा “ड़या" जम्माभि देत्तेनतेन() “मदन्ता" ह्यन्तौ युवां ‘गीर्भिः ” स्ततिलक्षणाभि रस्मदोभिर्वाग्भिः ‘‘वड यां ’ प्रश्व दौ । भवत ॥ ७ ॥ १०ई KA


-- -- (१--'देवता दम्ष्ट च (५.२,२८)”-इत्यार्षे , ‘सुपां स लक् (१,९,२)-इत्यत्र च रूपम् । (२)--मधजनीय इत्यर्थः । (३)--'अब हम नयन ' भनि वि० ! (-ड-इरान्-नाम स वधोद नैगT = ५ ,