पृष्ठम्:सामवेदसंहिता भागः १.pdf/६८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६८४ सामवेद संहिता । [8प्र९ १,५,१ छथ मम्मी । विश्वामित्रः स्तौति । १ २ ३ १र २र २ २ उ २ १ २ ३ १ २ इन्द्रापर्वतावृङ्कतारथेनामीरिषअवहतसुवीराः। ३ १ ३ १ २ २ १ २ २ १ २ २ १ र २र ३ १ २ वौतङव्यान्यध्वरेषुदेवावर्धेथाङ्गीर्भिरिड़यामदन्ताम्।१०६ I इन्द्राद्याउ । लुदोइ । पर्वताट्टचतारथाइना २ र १ पञ्चमन्” इष्टिप्रदानार्थ () बसुपगच्छन्ति आयन्तीत्यर्थः() । विप्रासो°) विप्राः मेधाविनो यजमाभाः य भिन्द्रं “वाजय ते'(क) वाजिनं कुर्वन्ति हविर्भि बलिनं कुर्वन्ति स तादृश इन्द्रः ॥ ६ ॥ १०५ - --- • • • • • = I वैश्वामित्रम् । १०६ ऋग्वेदस्य ३, ३१८, १ ।। (५)--‘सुपां सुसुमिति (०,१,३९) चतुर्थायी लुक् । (६)-'चषामुपभन्-उप पुईस्थज गति-चेषणथ ( धा० ) रित्य स्वेद रूपम् । थपः समये थन् िकाले यान्ति म पासूपमा व बॅकलः ; gिभ अपा- मुषभन् । उदकार्थ’ वर्षाकाले मह्यमत्यभिप्राथः-रति वि०-धव मधे ‘‘सुपां सु लु(७,१,१८”-इत्यादिना स नम्येकस्य लुक् । (}–‘अखेरस (,१,Vo)-इत्यस कि हपम् । “विप्रः-इनि मेधाविनामसु प्रथमं ने धरणी,कम् ३,१५ ।। (८)-वायगन पूजयन्निहनि विंश। वाजयतेति च ति-कर्मसु पटुवि श -- समं ' नैघण्टुक कम् ३१४ ।।