पृष्ठम्:सामवेदसंहिता भागः १.pdf/६८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५० ३,११,] वपार्श्विकः । ६८३ ९ ३ २ ३ ४ ५ यंयथा। दाउयश्श्ङ्करसा । त६उयम । पामुपमान् १ २ १ 5 १२ उपमन्। यंयंय२०याम् । यंयथा। चाज्यं विप्रासः। १ ४ ४ २ १ २ ३ ४ ५ वाजय। ताइसइन्द्रः। इन्द्रः। यंयंय२०याम्। ३ ११ १ १ यंयंयाई। दाउवा । ई२३४५ ॥ ८॥ १०५ (०)“वृत्तेषु" वरकेषु युद्धेषु() “स्पर्धमानाः क्रोधयुक्ताः “क्षि- तयो" मनुष्याः() (जयन्ति निवसन्थत्रे ति क्षितयो मनुय) थम्” इन्द्र “हवन्ते” आह्वयन्ति “युक्तेषु सवनेषु आयुर्वेद्युक्तेषु सङ्गमेषु “तुरयन्तः परस्परं हिंसन्तो जनाः(९) यमाद्यन्ति। "शूरसातौ’ शूराणां सभजने() यमाह यन्ति । युधजयार्थमिति शेषः। किञ्च ।‘‘अपाम्’ उदकानां “सातौ’ लाभे ‘यम्" ‘उ- ५ १ २१ + २ == = = = "" («}– बामदेव ढस्थतिभकतथा इन्द्र पस्थित:, असुरे यतो धन्य मन --यं ह्यत्र बिति' इति बिक । (१)-‘ष्टत्रेषु ' शत्रुष, उन्नतयेष्विति वक्य दोषः-इति वि० ।। (२)-चितयति समनुय गमसु षष्ठ नैघण्टकम् २.९ । (२)--'तुरयल स्वरमाणःइति वि7 ‘तर्गि:ति क्षिप्रशमस द्वादशं नै घटकम् (९,१५) नदेवैवं व्याख्याने बीजम् । (/-शूरमन मझ , में-इति थि७ । शरमने-रति गङ् 'स मामनु पञ्चन्नि गर्ने 9 गए कम ३३,१५ ।