पृष्ठम्:सामवेदसंहिता भागः १.pdf/६८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सामवेदसंहिता। [४प्र० १,५,५ ६८ C० अथ पञ्चमी । १ २ ३ १ २ ३ २ ३ २ २ १ २ २ १ २ ३ १ १ योनोवमुच्यन्नभिदातिमत्तंउगणावामन्यमानस्तरोवा। ३ २ ३ १२ २र ३ १ २ ३ १ २ क्षिधायुधशवसावातमिन्द्राभीयामवृषमणस्त्वोताः ॥ ११४ ३ ४ ५ । ३ २ ३ र ४ I योनोवनुष्यन्नभिदा। तिमा३२३४प्तः। उभाणा १र र र र २ १ २ १ वामन्यमानस्तुरो२३खा। क्षिधीयुधाशवसावातमा२३ १ न्द्रा। अभाइया२मा। वृषामा३णाः। त्व२२ना२४ २ः। औ२३४५इ। डा ॥ ७ ॥ १०४ . हें इन्द्र ! मत्तों” ‘" ‘यो” “मनुष्यः न’ अस्मान् ‘वनुथन् हन्तुमिच्छन्(') +अभि दाति" आभिमुख्येनागच्छ ति(२) । यो वा मन्यमानः ' आत्मानं बहु मन्यमानो मत्तैः “उगण वा’ उत्सृष्ट



--- १०४ ५। आरण्यके ,२,१४ I आत्नें म । (९)-'मनुष्यम् इति कर्म'-अभि बि० ।। (१)-'प्रभिदति अभिमुखं भ ददति थSPकसदत्वा अभ्य थो ददतीत्यर्थः । इति वि० 'दातिति दन कभी सु प्रथभ मैधषद्ध कर २५२० ॥