पृष्ठम्:सामवेदसंहिता भागः १.pdf/६८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ प०३,११,४] छन्दशार्चिकः । ६७९ १ र २र १र २ १ ऽर तो३४३ । ताइवाgजा६५६म्। दातामघानिमघवा२ १र ३ ९ १ ११ सुराधा२३४५ः ॥ ६ ॥ १०३ है । ‘सत्राहणं’ बहूनां शबू ण हन्तारं') “दाधषिं अतिशयेन धर्मकम् । “तुम (तुमिः प्रेरण-कर्मी) शबू णां प्रेरकं । “मह' e. , महान्तम् । “'अपारम् ” अपरिमाणं विनाश-रहितमित्यर्थः । .

‘वषभं” कामानां वर्षितारं। “सुवज ’ शोभनेन वज णपेत- ८ मिन्द्र वयं स्तोतारः स्तम इति शेषः । ‘य ” इन्द्रो “वत्र ’ वत्र-नामान मसुरं “हन्त’ हि सिता भवति । उतापिच । यः इन्द्रो “वाजम् " अन्नं “‘सनिता’ दाता भवति । “सुराधः शोभनधन युक्तो यो मघवेन्द्रः “मघानि” धनानि() दाता भवति तमिन्द्र स्म इति पूर्वेण सबन्धः। (अत्र सर्वत्र टनन्त- त्वात् ‘न लोकाध्ययेत्यादिना(२,३,६८) षष्ठी-प्रतिषेधे सति द्वितीयैव भवति ॥ ४ ॥ १०३ (९) - 'सव-शब्दः सदा शब्द-पथ्यः'इति विश। ‘भव' रति श्रुत्य नाम छ च तृतीयं मघव नं २,७ । (२)-'मघ म्' इति धनमामद्य प्रथमं नैघ ,कम २.१९ ।