पृष्ठम्:सामवेदसंहिता भागः १.pdf/६८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ ७८ सामवेदसंहिता । [४प्र० १,५,४ । अथ चतुथ । एतदादि तिस णां वामदेव ऋषिः। ३ २ ३ १ २ २ २ २ १ ९ ३ १ २ २ १ २ २ २ २ १ २ सत्राह्नणंदाधृषिंतुम्रमिन्द्र मञ्चमपारंवृषभध्वजम्। २ ९ ३ १र २र ३ २अ ३ १ २ २ १ २ २ १ २ ३ १ २ दन्तायोवृत्रसनितोतवाजन्दातामघानिमघवासुराधा॥४॥ १९३ ३ २ ३र ४ र ५ १ २ १ I सत्र। क्षणा३४औौसेवा। दधषिन्तु । स्रमि २ ३ ५ २ १र २ १ २ १ २ १ द्राओ२३४वा। महमपारवृषभध्वज२३म् । हन्ता २योर४वृ। त्राऽसनि। ३४३। 'ता३५जा५ १ र २र १र १ २ र १र ३ ११ १ १ दम्। दातामघानिमघवारसुराधा२३४५ः ॥ ५ ॥ ४ र ३ ४ ३ ४ ५ २ १र २ ३ ५ II सत्रावर्णदाधृषिम् । तू३४३त्रमिन्द्रम् । महा मपारंवृषभसुवज्ञा२३म्। दन्तायो२३४घु। त्रसनि। (१ = १०३ ऋग्वेदस्य ३,५,२२२ । 1,II धृषतो मारुतस्य सामनी है ।