पृष्ठम्:सामवेदसंहिता भागः १.pdf/६८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ ५० ३,११,३] छन्द प्र च्चे कः । ६७७ ५ र ४ A I यजामशेवा। आइऍवज्ञ। २३णाम्। १ र २ र १ १ २ १र २ द्रौणश्यंवि। व्रता २३नम्। प्रश्सशुभिर्दधुवन् । ऊ । ध्वाधीभ२३४वात्। विसाइ । ना। भिर्भयमा ना२३ः। वा२३इरा३ । धा३४५६६ ॥ ४ ॥ १०२ ५ ८ वयं "इन्द्र” ‘यजामहेॐ सोमल दाणे ही विर्भिः पूजयामः । । कोदृशं ? "बदक्षिणं " शच बधाय सततं “बच्चो दविणे हस्ते यस्य तम् । ‘बिघतानां’ रथवाहनादिविविध-कमं ण') ‘हणम्’ एतसञ्ज्ञकाना मखानां() “रथ्यम्’ आनेतारम् । स इन्द्रः समपानानन्तरं ‘‘श्मश्रुभिः()” स्वकीयैः “दोधुवत्’ पुनः पुनः धन्वनः सन् ‘जध्वेधाः ” ‘वि भुवत्()” विशेषेण प्रादुर्भवति । किञ्च । 'सेनाभिः’ मरुदादिभिः स्वकीयेः सेन्यैः ‘'भयमानः" शन् कम्पयन् “राधसा " [द्वितीयायै तृतीया (२,१,८५) ]शधो धनं वीत्युपसर्ग-श्वते यंग्य क्रियाध्याहार) विविधं स्तोतृभ्यो ददाति ॥ ३ ॥ १५२ -


--- - - - - - - | रम् । (१- -वि वै विध्यर्थं । व्रतमिति कर्मआमसु सन्नमं मेधाय ,कम् २,१ । (९)-"हरी इन्द्रम्"-प्ति नैघण्ट कम १११y,। । (३)—ननु भिः तनौघ-बहुवचनमिदं द्वितौयानलक्ष घनस्थ म्याने द्रट चम्, इक्षु- पवन चात्र प्रदर्शनैर्य, शर्वरोमाणि भव | दो५दन' रति वि० । । (४) भयदि ति नेयरूपम् (३,,९ कि २,)