पृष्ठम्:सामवेदसंहिता भागः १.pdf/६७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सामवेदसंहिता । ४p० १,५,३ ६७६ अथ ऋतीया । वसुक्रो विमदो वा ऋषिः । ३ १ २ २ २७ १ २ ३ २ ३ १ २ यजामलइन्द्रवजुदक्षिणश्वरीणाथ्या३०विव्रतानाम् २ १ र २ ३ १ ९ २ १ २र १र २ २ १ २ ३ १ ९ प्रश्सशुभिर्दधुवदूर्धधाभुवदिसेनाभिर्भयमानेर्विराधसा३१०२ ९ १ र तमी२३०द्राम्। इदह । मघवा । वाइःवा३ ४३ई। ३५इन्द्राई५ः३ ॥ ॥ १०१ • . “त्रातारं शत्रुभ्यः पालयितारम् ‘इन्द्र" “हुवे अभी- यामि। तथा “अवितारं” कामैस्तर्पयितार मिन्द्र माझ्यामि ।। "प्र हवे हवे" सर्व व्याहवनेषु “सुहवं” सुखेनाज्ञातुं शक्यम् । "शूरं” शौथ्यवन्तं “शनं ’ सर्वकार्येषु शत ‘पुरुङतं” पुरुभि- र्बहुभिः पालनार्थ माहृतम् । एवंविध मिट्रम् “आडुबे” आह्वयमि । एव माइतो ‘मघव’ धनवान् स “इन्द्रः” “इदं ’ ' पुरोवर्ति हविः “वैतु' भक्षयतु ॥ २ ॥ १०१

  • “रथ्यम्” -इति ऋग्वेदीयः पाठः ।।

१०२ ऋग्वेदस्य ७,,८,१ ।।