पृष्ठम्:सामवेदसंहिता भागः १.pdf/६७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५ ७ ३,११,२] छन्द आर्चिकः । ६७५ ऽथ द्वितीया । भरद्वाज टधि:* । ३ ९ २ १ २ ३ २ ३ २ ३ १ २ २ २ ३ २ २ १ २ त्रातारमिन्द्रमवितारमिन्द्रश्च्वेदवेसुचवश्रमिन्द्रम् , । २ २ उ ३ २ ३ १ २ ९ २ २ २ २ १ २ ३ १ २ २र १ र ७ १ र २ हुवेनुक्रे पुरु तमिन्द्रमिदश्चविर्मघवावे त्विन्द्रः ॥२॥१०१ I त्रातारमिन्द्रमविता । रमी२३०द्राम। ह्वे चवे सुइवटु। रम२३० द्राम। ह्वाइनुशीपुरुङ । अरिष्टनेम मेम जनकं“पतनानं” पतनानां शत्र से नाना माजि तारं प्रगमयितारं जेतारंवा (अज़ गति क्षेपणयोः। अस्मात् विकप । वलादावईधातुके विक यद्यते" (२,४,५६वा०) इति व तनात् वोभावाभावः। यजते व (डिण् प्रत्ययः) "आश" शीघ्रगामिनम् ॥ १ ॥ १० ०

  • “गगस्यार्षम्" इति वि० ।

न “हयामि शक्रम्"-इति ऋग्वेदीयः पाठः । । १९१ ऋग्वेदस्य ४,७, ३ २,१ ।। I इन्द्रम् च तातम ।