पृष्ठम्:सामवेदसंहिता भागः १.pdf/६७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७४ सामवेदसंहिता। {४प्र०१,५,१ . “त्वमु (१) तं प्रसिद्धमेव “तार्क्ष्यं” तृक्ष-पुत्रं “सुपर्णं” (तृक्ष- पुत्रो गर्गादिः२) “स्वस्तये ” क्षेमाय "इह' अस्मिन् कर्मणि “हुवेम" भृशमाह्वयेमहि (‘बहुलं छन्दसीति (६,१,३४) ह्वयतेः संप्रसारणं । “लिङाशिष्यङ् (३,१,८६)”। यद्वा । प्रार्थनायां लिङि व्यत्ययेन श:(३,१,८५) । कीदृशं ? “वाजिनम्” अन्नवन्तं बलवन्तं ’ वा ‘देवजूतं देवैः सोमहरणाय प्रेरितं (जॄ इति गत्यर्थःसौत्रो धातुः अस्मात् क्तः पूर्वपदप्रकृति-वरत्वम्) [यदा। देवैः प्रीयमाणं तमाणं । यदाह यास्कः -“जूतिर्गतिः प्रीति- ()देवजूतं देवपीतं वति) “सहोवानं’ सहस्रन्त (सहभष्दा इनिप् मत्वर्थीयःबलवन्त ' वा। अतएव “रघानाम्” अन्यद यानां ‘तरुतारः सङ्गमे तारकं। यहा । गुह ण णीला अमी इमे लोका रथाः() तान् समाहर ण-समय शीघ्र तरीतारं (यूयते हि-"एष हीमान् लोकान् सद्यस्तरतीति' । तरते स्तचि “ग्रसित स्कभितेत्यादै (७,२,३४) उड़ागमो निपात्यते) "प्र- रिष्टनेमेिं" अहिं सित-रयं (घहा। नेमिं नैमनशील मायु- धम () अहिं सितायुधम् । अथवा उपचारा जनके जयशब्दः । (१)--अचि “त्यभूप"इति “ निपात्य च (३,२१३९)"-इति दीर्घः " मुअः (८,३,१०७)"इति षत्वं च । (२)--तथाच सीदित्वात् यम् ।४,१.१०५, ॥ (२) -सानि ,- तदाश्रममुदितमिदं "तीर्णे ऽरिवे क्षियति, तर्ण अर्थ रक्षः न्यतेवी तस्यैषा भवतेि ‘थषु वाजिनं' तं भृशम मर्जयन्त तिीतिः प्रतिनी, देवनं लभते देवप्रतं वा सहसा ' तारयितारं रथमा । मरिष्टने मेिं पृतनाजितमा' स्खलये मामि कथेनेति"–ति ३०५१८। (४)-'रथ रंहतेनी तिकर्म खः स्थिरते र्वं स्याद्विपरोना रममाणे cिविनि न | रपते व । रखते दी।”-इति नि० ३०: .११ ।। (५)-नेमिः इति च नाभसु हितोथ नैधए,कम् २.२०