पृष्ठम्:सामवेदसंहिता भागः १.pdf/६८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५० ३,११,६] छन्दश्च कः । ६८१ चथ छ। २ २ १ २ २ २ २ १ २ ९ २ २ १ २ ३ १ २ २ १२ २ यंवृत्रेषुझिनयस्पर्धमानाययुक्त पुतुरयन्तोचवन्ते । १२ २र ३ २ ३ १२ २ २ १र २र ३ १ २ ३ १र २र ३ यशरसातीयमपामुपमञ्जन्यंविप्रासोवाजयन्तेसइन्द्रः॥ १०५ गणः उद्घुगण :() "तुरे()' हिंसित्त्रो रस्मदीयाः प्रजाः अभि गच्छति । केन साधने न हिंसिष्यन् ? "क्षिधो" [क्षिः क्षय धोयते क्रियते अनेनेति विधिः तृतीयैकवचनस्य पूर्वसवर्णः*)] क्षयवार न “युध" आयुधेन (१) “शवसा’ वेगेन बलेन वा आयाति । “त्वतः” त्वया रक्षिता(७) “हपमण्’ वृषा इवाच रन्तो वयं “तम ’ ‘‘अभियाम’ अभिभवेम() ॥ ५ ॥ १०४

  • “मुपम"इति मद्रितपुस्तकपाठः सायणचयादिभृतय।

- ---


--- ---


(३)-'ठरू गणघनत्यरूशपणः, उझणः उमणः उच्यन्ते ; एतदुक्तं भवति-थो- भाभ्यमस्पं वा बहु गणयनि जनेभ्यः कथयति य व' मन्यमानः वाचा पाऊथन्"-ति वि० । ‘उरु"इति ब® नामम् प्रथमं पदमें (न० ३,१) । (४)-'तुवतेईधकमंग ( नं० २११ ) एतदुपम ; वाचपृञ्जयम हृदयेन हिन- स्लीयर्थःइति वि० ।। (७-‘सूपां सु लुक्पूर्व मवर्गीयाङडयाज़ ः १०,६९,३९ ) (९)-‘युधा। युद्ध न' इति वि• । (७)--'वया उत: इति बोसः। अतः गझत। । (८)--इत्येतदशास्महे इति भावः । 'निqrतम्यच (१,२,१३)”-इति मन्त्रं दीर्घ भीथ इति । ८६