पृष्ठम्:सामवेदसंहिता भागः १.pdf/६७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२प९ ३,१०,८] छन्दआच्चि कः । ६ ६८ यथा सी । वसिष्ठ ऋषिः । २ ३ १ १ ३ १ ९ ३ १ २ उदुब्रह्मण्यैरतश्रवस्येन्द्रसमयंमद्यावसिष्ट । १ २ २ १ २ २ १ २ ३ २ ३ १ २ २ १ २ आयोविश्वानिश्रवसततानोपश्रोतामईवतोघचा सि॥८॥८ १ २ २ १ २ I दिवया। श्रोवा। औडवा। उदुब्रह्म। गैौ२ १ र २ ३ ४ ५ २ १ २ १ २ ३ ५ रेर। तश्रवस्य। इन्द्रमा। यं ३मह । यावमि- २ १ ॥ २ १ २ ३ ४ ५ ष्ठा। आयोविश्वा। नरश्रव। सतताना। दिव या। ओोवा। औ२२वा । उपश्रोता। मईव। अ २ र । १ ९ १ न२४३ । वाच५सा६५६इ ॥ ३ ३ ॥ ८

  • “शवस"-इति ऋग्वेदीयः पाठ ।

६८ ऋग्वेदस्य ५,३,७,१ . आरण्यक ४,२,८-१९ ।। । वैश्वदेवम् ।