पृष्ठम्:सामवेदसंहिता भागः १.pdf/६७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२० सामवेदसंहिता । [४म७ १,४, अथ नवम। गौरिवीfितट£षः । ३ १ र २ र २ १ र २ ३ १ र २ ३ १ २ग चक्र थदाश्वानिषत्तमुतोनसँौमश्चिच्चक्रुद्यात् । ‘‘श्रवस्य ।’ अने च्छ या(?) "ब्रह्मणि" स्तोत्राणि हवींषि च इन्द्रद्युम् उदैरत" सवे ऋषय इति शेषःउझतिपूरणः() हे “ वसिष्ठ ! त्वमपि "स’’’ य(९) "इन्द्र" "महय " ताने ण हविषा च पूजय। अपिच "यइन्द्रो” "विखानि” भुवनानि । “श्रवसा" अत्रे न कीत्य वा "आततान" सः "ईवतः’(५) उपगमनवतो ‘मे मम “वचांसि " स्त ति-रूपाणि वाक्यानि

6 ‘‘उपश्रोता' भवतु ॥ ८ ॥ ९८ -- -




-- (१)--अचलमिति न युक्तम् । 'अवस्था अवशोषण उत लट्टानीत्यर्थःइति वि० । (-'प्रष्टतं थे मिताक्षरेषु वाक्यपूर्ण आगष्यन्ति, २) अथ थे ग्रन्थे पदपूरणास्त्रे मिताक्षरंबनर्थकाः कमीf। द्विति’ इति ने०९९ ।। (- ‘सुभर्थ स भस्थानीय यज्ञ-इति वि० समये’ इति स ह सभ।मनु ३) बयोविंशतितम नेघाट कम् २.११ । । (४)--‘ी वतः ईश्वतेथीनि कर्म णः, रतनपं यान्निमतः, शेष-गुणप्रकाशनस्प्रेत्यर्थः।। कय पुनर्याग्निभत : उपश्रत ! उ थते--बचांसि, प्रथमथवचनमदं षष्ठ शक कवधमस्य स्थाने प्रथम, थो परनयच्छ म७४ येक वचसः वचनस्थत्य थ। विश्वनोति टस, वयत यअयनश्च' -इति वि• । 'ई यति' १न्वति' च ५ठभेदेन यान्निकर्भड प्रथम नघण्? कम् ६.१८