पृष्ठम्:सामवेदसंहिता भागः १.pdf/६७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६६८ सामवेदसंहिता । {४प्र ० १,४,७ १ २ २ १ २ न्न। नेवारत्र:। चेवा३द्द। णिसर्जितम् । १ ३ २ धना२३।३। शैवाहा३४३इ । ओ३४५इ। डा ॥ ॥ ३२ ॥ ७ हे "इन्द्र !” “वाजसातौ ' वाजस्थानस्य 'साति लभो यस्मिन सोऽयं वाजसातिः तस्मिन् “भरे’ विभ्रति जय-लक्ष्मो मनेन योहार इति भरः संग्रामः तस्मिन्) सङ्ग्राम ‘शून’ शूनम् उदाहे न प्रवर्ड () “मघवानं धनवन्सम् अत एव “इन्द्र" निर तिशयै खय्यसम्पन्न ' "नतमं’सर्वस्य जगतोऽतिशयेन नेतारं त्वां ‘हुवेम" कुशिकावयं यज्ञार्थं माव्हयेमा । तया “श् णन्तम्’ अस्माभिः क्रियमाणां स्तुतिं शू णवन्तम । "'उग्र ‘’ त्र णमुहू णं । "समस्” सङ्गमेषु(१) “वृत्राणि"वृत्रोपलक्षितानि सर्वाणि रक्षांसि & ° % ‘श्नन्त'हि सन्त ' । ‘धनानि’’ शत्र -सम्बन्धीनि सञ्जितं सम्यग् ज तारं त्वाम् ‘"जतये" रक्षणाय वय माव्हयेम ॥ ७ ॥ ७ है । - - - - - - (१-- 'श न सुखं (ने० ३,.११), सुखकरभिद्र सिति वि०। (२)--सभ,' नि मरु, मनमसु इतुिं सिनेमं मेधशतकम् २१७ ।