पृष्ठम्:सामवेदसंहिता भागः १.pdf/६३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ प०३,८,१०] छन्दआर्थिक । ६ २७ वोढमिच्छ() वहेः समन्तस्य छान्दसेर्लिटि रूपं मन्त्रत्वादाम भावः । इनि सायणाचार्यविरचिते मधबोये साम व दार्थ प्रकारे इन्दोया ज्ञाने ठतौयस्याध्याययायमः पाण्डुः ॥ ८ ॥ ॥ इति बार्हतमैन्द्र() ॥ - *** * . * = असाविदेवमेकोनत्रिंशत्तसु प्रवोमहे । त्रिपदोक्त विराडन्यस्त्रिष्टुभोटोजेविंशतिः) । ऐन्द्रीषु तासु तार्यस्य स्तति रेघा त्यमुष्विति । पर्व त न सहे न्द्रस्य गीरिन्द्रपर्वते त्यपि(२) ॥


-- -- (२)-‘बवतथ' इति भवनमसु चतुर्दशं नैघण्टुकको ( ३,२) अत तर व 'महम् भवमी त्यर्थः-इति वि• । (१)-इद्रदेवनक । इहतीच्छदकाः सलिये मन्त्रस्य प्रकरण मभन्न मित्यर्थः।। (१)-खगवि देवसत्या१ष्ट कोथीति कपर्यन्तं रकfत्र श त न न धमाधीश रथ तप्त झुरित्यन्तात्यदशदात्मक। भव म |नका बा च दण, ततः अवक्ष इत्यारभ्य षधीविन्यगमाश्चतुर्थदश दशक दाम खानका बा ऋची नव, नमः त्यवत्यारभ्य सजीवदिन्यन्त। पञ्चमदशदानका एकादश खण्डमक वा अयो दति सङ्कलनयनव शत् । तासु का प्रभामहे -इति तु षोडशप्त, विपदा रयं विराट् इत्युक्ता विपादविराट्छन्द का इति पूर्वाचार्ये कथनेत्यर्थः । ‘धन्याः च- ईविंशतिः षष्टबिंगळूच ऋचः बिटुभः। नि सम्यति शाथममममुषां न्दः-स्र सः ।

(र)-ऐन-पर्व-शनानान्तु प्रकरण फलदैनन नियंत्र, न तु रं द्रष्ट छ त्यसृष्ट इति विंशतिमसा , रषा ताक्ष्यं य मध्यम स्थानानिव पथ |नदाद याः-- "नः न, । ययन ( ८ २ ४ .२ •)" भकिवदं न्य। आनं, म ध स्थानं प्रमाण