पृष्ठम्:सामवेदसंहिता भागः १.pdf/६३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मामवेदसैंहिता । १ २८ [४ प्र ० १,३,१ स च नवमखण्डं में प्रथम । द्वयोर्वसिष्ठऋषिः । १ २ ३ १र २र ३ २ ते २र ३ १ २ २ १ २ असाबिदेवंगोचीकमन्धोन्यस्मिन्निन्द्रोजनुषेमुवच । १ २ ३ १र २ ३ २ २ १ २ २ १ २ मसित्वाचर्यश्वयर्जुवेंधानन्तोममन्धसोमदेषु॥१॥८१ १ र I असौदोवा३इइ । वो३४दे । वाङ्कोछ। जो कमन्धाःन्यौरेवा३र्छ। स्त्री-२४नी। द्रौजनु । । २, ३ ४ ५ २र र र भैमुचा। बोधौचेवा३र्चाइ। मा२३४मी। त्वाहरिं । “दवं” देती() "गोऋजीक" गोभि: संस्कृतं गव्येन मिश्रित मित्यर्थः(२) । “‘अन्धः’ सोमरूप मत्रम् ‘प्रसावि’ अभिषुतम् । ! ८१ ऋग्वेदस्य ५,२,३,१== आर स्थके ३,२७-३९ ।। I प्राकम ।. नलिरिति शकपूणिः । ३५२.१९] स्तुतिः ; बिध ‘प्रस्थभोरिति सप्तविंशति मम षपिष ‘प्रपर्वता-इति ष विंशश्रितम श, इषमपि पर्वते न स प्रय ल तिः न केवक्षेत्रस्येत्यर्थः ।। (e)–देवं द्वितीयैकवचम मिदं षष्ठ कवचनस्य स्थाने द्रश्य, देवस्य प्रार्थय इति वि० । (२)-जो-दो भेद गर्विकारं मय, अजीक च मित्रम् ।