पृष्ठम्:सामवेदसंहिता भागः १.pdf/६२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२प ३,८,१०} छन्दप्रञ्चिकः । १२ अथ दशमी। नधौ *ि । १र २र ३ १र २ २ २ १ र ९ ३ १ २ प्रयोरिरिक्ष श्रोजसादिवःसदोभ्यस्यरि। २ १ २ २ १ २ २ २ २ १ २ नत्वाविव्याचरजइन्द्रपार्थिवमतिविधैववक्षिथ ॥ १० ॥८५ ॥ इति द्वितीयदशति । जनयित चासि । ‘हृवत:'(२) मर्मस्य शत्रवर्गस्य हिंसिता चमि । 'तक मत बाधकश्च५) बधमानसि ॥ ८ ॥ ७९

  1. मेधसअघम" इति वि० ।।
  • "प्रचिरिरिक्ष -इfत

| ‘दिवोअन्तभ्यस्परि-इति > ऋग्वैर्देयाः पाठः।।

  • "पार्थिवमनुखधांबवक्षिथ"-इति च }

८० ऋग्वेदस्य ६,६,११,५ ।। क = (4)-रिनि नर्यनङि मार्थय ह । । (४)-सरुतिर्बध की तम्येदं रुपम. तथा–ि ‘ग्य ती भिक "इत्यादि "तपतिरप्येवं कमेंति मैककी दृष्टयम् ५.९ । बियरकारल, ‘सरुषनिषेधकर्म, नवयमु मिति । भवतः (ये त्वां तु मिति तान) प्रतिमेयर्थः’ इति या । ७.