पृष्ठम्:सामवेदसंहिता भागः १.pdf/६२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२४ सामवेदसंहिता । [४ प्र० १२,८ १ २ २ १ २ २ ! २ ३ १२ २ २ २ A अशस्ति हाजनितावृत्रतूरसित्व तूर्यंत रुध्यतः ॥ ८॥ ७९ ४ ५ ४ ५ र ४ ५ २ ८ । त्वमिन्द्रोदइ । प्रतूर्तिवोवा। आभिविश्वाः । २ र १ २ असाइस्पा१ञ्च २: अशस्तिलाजनितावृ। वातू?ा- २ १ सा । त्वां त्र्यार। तस्यता। औश्चोवा। च ५इ । डा ॥ ३३ ॥ ७९ हे “न्त !” “त्वं’ ‘‘प्रतूर्तिषु ' सङ्ग्रामेषु(') “विभखा" मर्वाः “स्पृध” युद्धकारिणः शत्रुसेनाः(९) “अभ्यसि" अभिभवसि कि च । हे ‘‘तय !’ शत्रण वधक इन्द्र । त्वम “अशम्ति हा' देवानामशस्तानां हन्तामि । ‘जनिता" असुरेभ्यः अशस्तीनां • • • • • - -----

  • “विश्वत-इत्यपि पाठः क्कचिट्वदीयपुस्तके दृश्यते ।

७८ उत्तराच्चि कस्य ८,१,८,१ = ऋवे दस्य ६,७,३,५= आरण्यके ८,१,३४ । I वैश्वदेवम् । (१)--प्रकर्षेण तथे न रिसन यन, स प्ररुतिः स रामः । (२) -‘स्पृधः'इति अत्र भनामस्र ऊनविंशतितमं नैवट, कभु ।२,१७) । स्ए थे कुर्वन्ति इति स्थथतेः किं पि स्पृधः शङ, मकारिकीः सेनाः ।