पृष्ठम्:सामवेदसंहिता भागः १.pdf/६२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५० ३, ८,८] छन्दआर्थिकः । ६ २ ३ अथ न बभौ । नृमेधटषिः । १ २ ३ ९ २ १ र २र १ २ त्वमिन्द्र प्रतूर्तिषुभिविश्वाअसिस्पृधः । १ २ २ १ ५र शया३४१२। स्तोतारामो२३त् । दधिषेरदा। बासा३ १ २ } $१ २अ । नापापात्वा२३। यारौवछोर३४खा। सा५- इषोवइ ॥ ३२ ॥ ७८ भवेयम् । हे “रदावसो !’ रति ददाति वसूनीति रद्वसुः९) तादृश हे इट्र ततोऽहमस्मदीयं "स्तोतारम्" "इत् दधिषे" धनप्रदानेन धारयेथमेव । ‘पापत्वयॐ क्षीणत्वय() "न रंसिषं न दद्यम् ।। "स्तोतारमिद्दधिषेरदावसोनपापत्वायरंसिषम्”-इति छन्दोगाः । 'दिधिषेयरदावसोनपापत्वायरासीय"-इति वचः ॥ ८ ॥ ७८ (५)-दावसो इति दीर्घमध्वपाठोक्षि चि। "काचोऽनतिः *. ६,३,३५,)"- इति तसाध्यम् । (४)—पापभयाय पाषऑगःइति वि० ॥