पृष्ठम्:सामवेदसंहिता भागः १.pdf/६२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मा मवेदसंहिता । {४प्र९१,२,८ ६२२ अथाट् । १ २ २ १ २ ३ २ २ १ २ ९ १र ९ यदिद्रयावतस्वखमेतावदचमीशय। ३ २ २ १ २ ३ १ २ ३ १ २ स्तोतारमिद्दधिषेरदवसोनपापत्वायरशसिषं ॥ ८ ॥ ७८ २ १ र ४ र ५ र र I यदिन्द्रायावतस्तुवाम् । एतावदहमीशोया। रु र २र १ २ १ र स्तोतारा२३मोत् । दोधिषे । रदावा१ साउनपापार२३ १ २ ४वा। यारैर्वाओर३४वा। सा५इषोद चाइ ॥ ३१ ॥ ५ २ २ र ३ ४ ५ २१ २ ४ ५ II यदिन्द्रयावेतत्वाम्। आता३ । वादाचमी। है “इन्द्र!” ‘यद् ” यतो(१)*यावतोॐ धनस्य ‘ईशिषे” “ए- तावत्" (षष्ठालुक्(२) ) एतावतो धनस्य “अहमीशीय” ईश्वरो ७८ उत्तरार्चिकस्य ८,१,१२,१= ऋग्वे दस्य ५,३,२०,३ = ऊहे २२,२९ = ऊी ५,२०-५,२३ । = I,। वे रूपे हैं । (१)-‘यच्छब्दो यदिशब्दाद्ये' इति वि० ।। १२'-सुषां सुलशियादिनः।