पृष्ठम्:सामवेदसंहिता भागः १.pdf/६२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२प० ३,८,७] छन्द आच्चि कः । ६२१ I अभाषतस्तदाइउ। भरा। इन्द्रज्यायः कनौया ग १ २ १ ग २३साः। पुरूवसुर्विमघवन्बभवा२३इथा। भराइभा२३ १ २ रे। चटव्यः। इडा२३भा३४३। श्री२३४५इ। डा ॥ ॥ ३० ॥ ७७ हे ‘ज्यायों ज्यायत्रिन् ! (“आमन्त्रितं पूर्वं मविद्यमानवदि तोन्द्रपदस्यविद्यमानवद्भावात् क्यायइत्यस्य सर्वानुदात्तत्वाभा- वः। नकारस्य रुत्वं(२) व्यत्ययेन नुमभावो वाकनीयसः " (९) ‘‘ सतो तत्। "’ "। मम ‘‘’' प्रसिद्म अभ्यभरअभ्य हर । हे म- घवन् " धनवन्निन्द्र ! “पुरुवसुः"" बहुभिर्वननयो "बभूविथ" असि । “भरे भरे" मङ (२) "च" “हव्य" हातव्यय बभू । विथ (५) ॥ "मघवन् बभूविथ"-इति छन्दोगा:। ‘मघवत्सना दसि’-इति बह्वचाः ॥ ७ ॥ ७७ « & ---


-- I समुद्रप्रयमेधम् । (१)-'रुसम्वुओं (८.३,१)"-इति । {२-"यत्ययोबलम् (३,१२,८५)-इति । (९) भरं भनाभन पश्वभ मेघशय कम ,११।। इति भइ (२, (४)-'ए नदु' भनि --थल्। थर. अभय नश्वभरी'-इति विज ।