पृष्ठम्:सामवेदसंहिता भागः १.pdf/६२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६३ सामवेदसंहिता । . [४ प्र९ १,२,७ अथ सप्तमी। वयोवसिष्ठऋषिः । ३ २ ९ ९३ ३ २ ३ ९ ३ १ ९ अभीषतस्तदाभरेन्द्रज्यायकनीयसः । ३ २ ३ १ २ ३ १ २ ३ १२ ३ १ २ पुरूवसुर्दिमघवन्बभूविथभरेभरेचच्चयः॥ ७ ॥ ७७ ५ ऽर र १ २ र १ २ सा१त २ । उपोन्नूनं युयुजेवू घाणा१ वरी २। आ २ १ ५ ५ चजा२३गा । मव त्रहा। औौरववा। च५इ। डा ॥ ॥ २९ ॥ 9€ अभिषुणवित्यर्थः । किं कारणमिति चेत् ? ‘इन्द्रः" "पिपासति” सोमं पातु मिच्छति (त्वयैतत्कथमवगतमितिचेत्तत्राह-"वृषण " वर्षितारौ युवानौ वा । "हरी’ अभ्खौ "नं" अद्य “उप युयुः जे” उपगम्यै व सारथिर्याजितवान् थे।“वृत्रह" वृत्रस्य हन्ता() इन्द्रश्च ‘आ जगाम ’’ आगतवान् । ‘उपोनू नं” “उपनूनम्" इति पाठौ ॥ ६ ॥ ७६ ७७ व दस्य ५,२२१.४ । (~'Zत्र। मेधथ ९त-इति वि० ।