पृष्ठम्:सामवेदसंहिता भागः १.pdf/६२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२प ०३,८,६] छन्द आर्चि कः। ६ १८ अथ षकी । देवfितथि*ऋषिः । १ २ ३ २ ३ २३ २ १ २ अध्वर्याद्रावयात्वसोममिन्द्रपिपसति । १ २ ३ २ २ १ २ २ २ २ १ २ उपोन्नयुयुजेर्दूषणादीशचजगामवृत्रच ॥ ६ ॥ ७६ तुधम्। कद्देशानम्। नायाचिषत् । इडा२२भा १ र ३४३। ओ२३४५इ। डा ॥ २८ ॥ ७५ १र I अध्बयीद्रा५वयातुवाम्। सोममिन्द्र२ःपिपा याचने लौकिकं न्यायं दर्शयति) - लोके को वा पुरुषः ‘’श- नम्" ईखरं स्वामिनं न ‘याचिषत्’ न याचेत सर्वएव हि या चते । अतोऽहमपि त्वां स्वामिनं याचे इति भावः ॥ ५ ॥ ७५ हे “श्रध्वयी !' अध्वरस्य नेतस्व ' “सोमं द्रावय उसरवेदि लक्षणं स्थानं प्रापय । । रसत्मना कुरु । यदा द्रवणशीलं == = - - - - - - - - - " " ।

  • देवतातिथिरिति वि० पाठः।।

-- "-- " " = " " " = ७६ ऋग्वदस्य ५, ७,३२,१ । | आजमायवम् ।।