पृष्ठम्:सामवेदसंहिता भागः १.pdf/६२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६१८ सामवेदसंहिता । {४प्र० १,२,५ ५र र १ ऽर I आत्वा सोमा। स्य। गदरय२३४औोवा। सदा १ २ ३ २ १ २ . १र ९ १ याचन्नडजिथा२३। भूरॉबोर३४वा। दृगन्नसवनेषुचु > 6 ‘ हे ‘इन्द्र !’ ‘‘व’ त्वां “सवनेषुॐ यज्ञ षु ‘‘सोम स्य”“गर्द- या'() गाल ने न आस्रावणेन । “ज्या" जयशीलया स्तुत्या च (अतएव गिरेति बङ्चाः पठन्ति()) तया युक्ता “अहं" ‘सदा सर्वदा “याचन्” याचमानः सन् “प्राचुर्घं" मा चुक्र, ध क्रमोधयानि (प्रा इति प्रतिषिधथैःनिपातानामनेकार्थत्वात् । अतएव बढंच मात्वेत्यामनन्ति) बहुशो याचमाने त्वयि क्रोधो जायते तं सोमगालनेन स्तुत्या चापनयामौल्यर्थः । कीदृशं त्वां ? "भूॐि भर्तार१) "सुगं न " सिंहमिव भोमं (स्वामिनः इन्द्रस्य --- -



I सोमसम । (-शदा’ इति बाडनमसु चतुःपञ्चाशनं घर् कम् (१,११ )। यदा धम- मयो भवति शलम मासु धीयते-इति मैग्नम (,२४) "प्रात् विनिवन्दं आगुल्दा धमननाम्"- ( ०८म० १ अ ० १ सं० २० मन्त्रवः आगलना धमनीनाम् इति तु मे शमम् । माला सोमस्य गदयेति बहु पठितमन्त्रः व्यावसरे ‘सोमस्य पालनेनेति यश्च (९)-श्याशब्दोऽत्रर्विषय व जिरेति बहुकपाठ एव मानम् । (२)-'भ्रमणशीलम्'इति वि०१