पृष्ठम्:सामवेदसंहिता भागः १.pdf/६२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५२ ३,८,५] कद प्रच्चिकः । ६१७ अथ पञ्चमौ। मेधातिथि-मेध्यातिथ ऋषोः । १ २ ३ १ २ ३ ९ ३ १ २ २ १ २ अ*वासोमस्यगन्दयासदायाचनञ्जय। १ २ ३ १ र २ ।। २ १ २ र ३ १ २ भूर्णिम्मगनसवनेषुचुक्रधृकईशानंनयाचिषत , ॥ ५ ॥७५ तामश्विनापिबतन्तिरोअक्रियम। ओ३च। ओश्व३४ ।। ३र २ १ ३ र १ ओच। धत्तघ्रा१त्न २। बी३द। बोद्ध३४। ओहा। निदा२३। षा२३४ श्रोद्दवा। ऊ३४पा ॥ २ ७४ ५ में । दृशः ? ‘मधुमत्तमः।’ अतिशयेन माधुर्यवान् । ‘तिरोअन् ऋ"() तिरोभूते पूर्व म्मिन्दिनेऽभिषुतं तं ममं “पिबन्त' ”, “'दा शपे” हविर्दत्तवते यजमानाव ‘रत्नानि रमणीयानि धनानि ‘'धस ’ प्रबन्जरुत । "दिविष्टिष " ‘ऋतावृधे ’-इति च पाठी ॥ ४ ॥ ७४

  • प्र गथस्य प्रेम' इति वि० ।
  1. ‘मा"-इति । १२ ‘गिरा’-इति च ऋग्वे यः पाठ ।

७५ ऋग्व दस्य ५,१,१३ ,५ । १) घइनिभवक्ष बग्यम । 'सिरे घर तृतीयमवमिकस। धधव मिस्र इति iभग छ , प्राप्त थागत नि भवः । लिगे थरश्नः, त तिरो यम' प्रति त्रिः ७८क,