पृष्ठम्:सामवेदसंहिता भागः १.pdf/६१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६१६ सामवेदसंहिता । [४प्र० १,२,४ अथ चतुर्थी । प्रस्कण ऋषिः । ३ २ २ १ २ २ २ उ ३ १ २ अयंवाम्मधुमत्तमःसुतःसमोदिविष्टिषु । १ २ २ १ २ ३ १२ २ ३ १ २ तमश्विनापिवतन्तिरोऽरह्मांधत्तघ्ननिदाशुषे ॥ ४ ॥७४ ३ २ ५ र ४ ९ १ । अया३४म् । अयंबाम्। धुमत्तार्हः। सुप्तः र र १ ७ २ ३र २ सोमोदिविष्टिषु । ओ३छ। श्रोच३४। श्रोत्रा। भिरभिषुतेन “घ्रता।” युवामभिगच्छता "अंशन" सोमेन “चय माणः” लीयमाणो यजमानः “इत्थम्” इयमेव भवति अत्यन्त समृद्धो भवतीत्यर्थः । ‘आइन्’ यथा अभिमतात्ररसादिभक्षण- वान् राजादिरिव । स यथा प्रवृद्ध दृष्टान्तविषयो भवति तइट्रथमपि भवतीत्यर्थः ॥ ३ ॥ ७३ हे ‘प्रखिना" अखिनौ ! वां युवयोः ‘दिविष्टिषु दिवएर षणेषु यज्ञेषु "अयं’’ पुरोघत्त समः “सुतो अभितः। ते = क + क = सके के ’कुम्नस्यार्षम्' इति वि० । - - - - - ७४ ऋग्वं दस्य १,४,१.१ I अखिनः सम ।