पृष्ठम्:सामवेदसंहिता भागः १.pdf/६१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सामवेदसंहिता । ४प्र० १,,१०] । श्वथ द मं तृमेधषिः । २ ३ १र २ र । २ १ २ त्वामिदाद्योनरोपीयचन्भूिर्णयः। १ २ २ १ २ ३ २ ३ ९ ३ १ २ ५ २ सइन्द्रस्तोमवाधस्ॐइदश्रुध्युपखस्स्स्रगचि ॥ १९ ॥७ ७० ३ग ५ ५र २ ३ ४र ५ ५ २ १ २ १ I त्वामिदा। येइ । द्वियोनराडए। अपाइप्यन्वा।। ९ ३ १ २ १र २२ जाइन्भूर्ण२३४याः । सइन्द्रस्तोमवाससः। इदभूध । । हे "वचिन्!” इन्द्र! त्वां ‘भूर्णयो" हविर्भरणशीला() ‘नर. " कर्मणां नेतारो यजमाना :() "इदा" अद्य “eः" पूर्वे- युश्व(९) "प्रपीप्यन्” सोममपाययन्() हे इन्द्र! स त्व '



  • “स्तोमवाचसाम्"-इति ऋक्पाठः।।

-


" ---- - - - ७० उत्तराच्चेि कस्य २,१,१४१= ऋग्वे दस्य ६,७,३,१ = ऊहे२,४–१८,२,८ ।। I माधुच्छन्दसम् । (९)--'ननि च वेदिप्रदेशे कर्मकरार्थ भ मणशीलःइति वि• । (२)- 'विशलश्चश भर्थाः-इति वि० । (२)-सर्वकल मिथः (४)-'यथौ धोयाय ४ वित्यस्वेद कप वई थीयर्थः इति वि•