पृष्ठम्:सामवेदसंहिता भागः १.pdf/६१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५ ९ २,८,१] छट्प्रचि कः । ६११ ३ र २ २ २ ३ र २ २ र २ ९ औदो-प्रवाहा।इ। उपाखास। |३४वादा । रमा गा ४३२६ । ओ२३४५इ । डा ॥ २३ ॥ ७० “स्तोमवाह सः" (षष्ठार्थे प्रथमा) स्तोमवाहस स्तोत्राहकाना- मस्माकं स्तोत्रम् “इह" यसै “श्रेधि” ऋण “स्वसरं छहं च । (दुर्याः स्खसराणीति (ने ०९५,९०) ठहनामसु पाठात्) “उपाहा' उपागच्छ ॥ १० ॥ ७० इति सायणाचार्य विरचिते माधवये मामषे दार्थप्रक। इन्दयाव्यमे ततोयाध्ययय सप्तमः खण्डः ॥ ७ ॥ अथाष्टमे ख गड़े -- मया प्रथम द्वयोर्वमि8ऋषिः । १ २ ३ १ १ १ २ ३ २ प्रयुअदर्शयत्यू३छन्ती दुहितादिवः । १ २ ३ १ ५ २ १ २ २ १ ३२ १ २ ३ २ २ अपोमीवृणनेचकृषतमोज्योतिष्कृणेतिहूनरी ॥ १ ॥७१

  • ==

== - - - - - - - - -

  • “यच्छन्ती"-इति = वेदौ घः पाठ, इहत्योपि सायण

समतः परं न क्वापि पुस्तके तथोपलभ्यते । ७१ उत्तरार्चिकस्य १ ,२,१४, १ = ऋग्वे दस्य ५. ६६१-१ = ऊहै२१,२,८- १२ - १५ = ज XP,३.५२ ।