पृष्ठम्:सामवेदसंहिता भागः १.pdf/६१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२प० ३,७,८] इन्दप्रञ्चिकः । १ ०९ २ २ १ २ । 1 आइवी २। आइड्डिहाइ। यं दद्याद्वि३र्वाइ- ३५ १ र २ १२ ३ ३ २ ९र २ न्तम । द्वारोइन्द्र। परावा?ता२३४:। अर्वा३४चीनाः ।। १ २ १ र ३ २ ३ २ माघवंस। मपाइ१या२३४इ । उग्रा३४टख३इ ।।

भिरो२३४वा । गा५वेदाइ ॥ २२ ॥ ६८ 6 66, हे "श्ववहन्तम !" वृत्रं हतवान् वृत्रहा अतिशयेन वृत्र’ हेत- वान् वृत्रहन्तमः यथा पुनर्नात्तिष्ठति तथा हुतवानित्यर्थः() (अनो नुट (८,२.१६) इति तमपो नुट्) हे तादृशेन्द्र ! "हरी' त्वदीयवश्वे ‘युडुच्य’ (हिरवधारणे) आर्मी।ये रथे योजयेव । हे ‘मघवन् !" धनवन 'उग्र :’ उद् बलस्व "मोमपोतये” ममस्य पानार्थ (दासीभारादित्वात्पूर्वपदप्रकृतिस्ररत्वम्()) "प्रर्वाचीनो" मदभिमुखः "ऋष्वेभि” की बैर्दशनीये “मैं कविः माई ‘‘परावत" (दूरनामै तत्) दूर वर्तमानात् लोकान् ‘आगहि' आगच्छG ॥ ८ ॥ ६९

=

=

- - - - - - - - I अजीगर्तम् । +)-'चोरी घथ वा रन्तरित्यर्थःइति वि० ।। (९ -मघाट तय थडविलेनि म दम् । ७9क