पृष्ठम्:सामवेदसंहिता भागः १.pdf/६११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ ०८ सामवेदसंहिता । [४ प्र० १,१, ८ अथ नवमौ। मेध्यातिथि*ि । ३ १र १ र २ १ २ २ १ २ युळ*चिवृत्रहन्तमह्नरीइन्द्रपरावतः।। १ २ ३ १ २ अर्वाचनमघवंसोमपीतयउग्रचर्वे भिरागचि ॥ ८ ॥ ६९ २ ४ रहेर ५ ५ पर ४५१ २ ५ दाशूर३४पाइ। उपोपेनुमघवन्भूयइत् । चाइ२३ठनाइ। २ १ ५ ४ दानन्द९३४वा। स्पो२३४वा। यातोचद् ॥२१॥८ किन्तु, “दाऽषेॐ हविर्दानं यजमानाय “सद्यसि"() सङ्गच्छसे अस्मान् । हे ‘मघवन्” धनवन्निन्द्र! “देवस्य” द्योतनादिगुण कस्य तव भूयः प्रभूतं दानं “उपोपेत् पृच्यते” (अपर उपशब्दः पूरण) उपपुच्यत() एव अस्माभिः संपृच्यत इत्यर्थः ॥ ८ ॥ ६८

  • १धनियरिममाड-इति वि० । ।

के “युवा"-इत्यननुनासिकः पाठो बऋचाम् ।



-



६९ ऋग्व दस्य ५,७, २८,२ ।। (९)-'श्रयति प्रीतिकर्मसु पठित, तथापि दाशुष इति सम्प्रदानञ्च तेर्दमायें- द ह्य:-गि वि० । (३)-‘उषप च्यते, उपेत्य भवति, यावत् ५६ दनं नैव दीयते नाथदेव ददसी- त्यर्थः - इति वि० ।