पृष्ठम्:सामवेदसंहिता भागः १.pdf/६१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५० ३,७,८. इन्दआधिकः। ६०७ बलखिस्या ऋषय: । २ २ २ २ २ १ २ २ १ २ ३ १ १ कदाचनस्तरीरसिनेन्द्रसश्चसिदाशयं । २ १ र १ र २ २ २ २ २ १ २ ३ १ २ उपोपेतुमघवन्भूयइनुतदानं देवस्यपृच्यते ॥ ८ ॥ ६८ ५ र र I कदाचनास्ताद रीरसाइ । नेन्द्रासा२३४था। साइ कमें विरोधिभि स्तरोतु मशक्यं ‘त्रामा णं”) रक्षणीयं “वच " पातु ॥ ७ ॥६७ हे ‘‘इन्द्र !” व “कदाचन(’कदाचिदपि “स्तरो" हिंसको ‘नासि” । यद्द। स्तरोर्नि वृत्त-प्रसवा गौ स्तथाविधो न भवसि । सा यथा वत्स्रभावात् ठहं प्रति नागच्छति न तथा करोषीत्यर्थः। . • वामदेवर्ष ’-इति वि० ॥



-


- -- - -- " " . . " + ६८ ऋग्वे दस्य ६,४,१८,२= यजुर्वेदस्य ३,३४--८,२। I अदितेः साम । (e)-बामणं अमुषधकर्मेति वि०- सु मनः । (}-विवरमते ‘कदा, ष, म' इति पदत्रयम्, अतरगतम् ‘म शब्द यियम् स्थाऐं, कदाचिदपि '।