पृष्ठम्:सामवेदसंहिता भागः १.pdf/६०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६९६ सामवेदसंहिता । [४प्र९,,७ ‘वचः") पातु । "‘ब्रह्मणस्पति एतलञ्ज्ञको मन्त्रभिमानी देव() अस्मदीयं वचः पातु । किञ्च । “‘अदितिनु’() अखण्डनीया अदना वा एतद्रात्री देवमाता च() “पुत्रैर्भा- वृभिः” स्वकीयैः सहिता ‘न?() अस्माकं सम्बधि “दुस्तर() ()-देयं देवानां भभवं, बचः वाक्य, पर्जन्यः -इति वि० । रनब्रये देयमित्यपि । कर्तृपदम, ‘नः’ अप्रग इत्येव सर्वत्र कसेपदम् ।। ()-‘ब्रह्मणस्पतिर्बहस्पतिः -इति वि० । जमए (चन्नस्य) पता वा पालयिता वा इत्यादि" नि०ई०४१२ -१३ एषच पर्जन्यः मन्त्रलिङ्गत, नथड ‘प्रशसस्यमबृतं ब्रह्मणस्पतिमध धारमभियमोजसाह्मणत् । तमे व विखे पपिरे सदृशो । बहुसाकं सिंसिचुरुसमुद्रिर्णम् ॥ (ऋ०५म ७ २ अ० १ ८ सू० १ मन्त्रः ) । ‘चशनवन्तमस्यन्दनयन्त मघातितं ब्रह्मणस्पतिर्मधुघारमभियमोजमा बलेनाथत णत्त मेव सर्वं पिबन्ति रमयः मूर्थदृशो वर नं सव सिधव्युम कुत्रिणमुदकथनम्"इति च यास्ककृतं न दशमम् । (४)-‘गु इति पादपरणः-इति बि० ।। (५)-“अदितिरदीना देवमाता । इन इत्यदितेर्विभूति माचय् एतान्यहीना- नीति बा'-इति नि० नं०४२२-३२॥ “अदितिश्चरदिति रन्तरिमदितिभीता स पिता स पुत्वः। वित्र पञ्चजना अदितिर्जात मदितिर्जनत्वम् । देवा अदितिः ( ऋ० १म ० ८अ० ४ स्र०१० मन्त्र' ) ।” ()-'भः अस्याम्-इति वि० ।। (०)-"दितोथकब घने दो दुष्टरं नाम लम्, पञ्चम्य ववचनय स्थ में प्रचम् दुष्ट । राझ या।भण तु वधसः सकाश दलिन्यर्थःइति चिना।