पृष्ठम्:सामवेदसंहिता भागः १.pdf/६०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६१० । मामवेदसंहिता । [४प्र० १,१,३ १ १ ३ ३ ३ ९ १ २ २ १२ ९ है १ २ ३ १२ २ इन्द्र धेनुश्चामन्यामिषमुरुधरामरंकृतम् ॥ ३ ॥६३ ५ र । र २ १ र १ ऽt I आवद्यासाद्बदुघाम् । इवाद्गायत्रवेरपसम्। २ २ १ ९ आइन्द्रन्धे इम्। सुदुघाम्। आ। । नियामा२३४इ- घाम्। उरुधाराम्। अरङ्गा२३ज़्३४३म्। ओ२३४ ५इ। डा ॥ १६ ॥ ६३ अनयेन्द्र' धेनुरूपे ण दृष्टिरूपे ण च निरूपयन् स्तोति। “अद्य इदानीं “धेर्’ धेनु रूपमिदं "मु' क्षिप्रं “प्राहुवे" आहुये । कीदृशीं धेनु’ ? ‘सबढंघ' पयसीदोग्ध्रीं ‘‘गायत्रवे- पसं प्रशस्यवेगां । 'सदुघां" सखेनदोग्धं शक्यां। "अन्यां” उक्त विलक्षण “उरुधारां" बहूदकधरां ‘इषम्" एष णीयां दृष्टिं (लिङ्गव्यत्ययः) एतद्वैपेण वर्तमान ।‘'अरळु" अलङ्कर्तारं पर्या- प्तकारिणं वेन्द्र चाप्तये ॥ ३ ॥ ६३ ६३ ऋग्वेदस्य ५, १,११.५ ।। I वाचः साम ।