पृष्ठम्:सामवेदसंहिता भागः १.pdf/६०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५ ३,७,४] छन्दशार्चिकः । ६०१ अथ चतुर्थीं । नधाषिः न त्वा वृइतोअद्रयोवरन्त इन्द्र वीडवः। १ र २र २१ र २ २ ९ २ २ ३ १र २र यच्छिक्षसिचुवनेमावनेवसुनकिष्टदामिनातिते ॥ ४ ॥ ६४ ४ I नत्वाद्युद। तो५द्रयाः। वरन्तइन्द्रवौडा२३वाः। २ ७ १ ७ १ र २ याङिक्षासी रे। स्तूवताइमा२। वतेवस्सू) नकिष्टारभदा। १र मिनाता२३इता३४३इ। ओोर३४५इ। डा ॥ १७॥६४ हे इन्द्र! "‘बृहन्तो बलेन महान्त: अतएव “वोड़यः(?) । ‘यच्छिवसि” “स्तवते ” ‘मावले सर्वतो दृढा अपि ‘‘अद्रयः पवत : “'त्वा व' त्वां ‘न वरन्ते’’ बलेन न निवारयन्ति (२)। अनिवारणमेवोत्सराद्धेन विदृ णोति-‘स्त वत’ त्वद्विषयं, स्तोत्रे • • • <-- - ----

  • “बीलव”-इति च ऋग्वे दीयः एठः।


-- - - - - ६४ ऋग्व दस्य ६, ६,११,३ ।। I बाहदुक्थम् । (९)-वोडवद्ययैवार्थसनुपदं वक्ष्यति दृढाति। (R)-‘चुःयथं दृशोतिर्वरथं दृष्टयःइति विमान