पृष्ठम्:सामवेदसंहिता भागः १.pdf/६०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२प० ३,७,३] छन्द आर्चि कः । ५८.९ अथ तथा । मेधातिथि-मेध्यातियो क्षे” । एके विश्वामित्र इत्याहुः । २ S३ १ २ २ १ २ a ० २ १ २ ३ १ २ आ त्वा३२घसवेद्घाहुवेगायत्रवेपसम्। मा१धो २पापा २। नउपनोगिराःशा१२राखस्त । २३त्र। यगिर्वार३ण४३ः। ओ२३४५इ। डा ॥ १५ ॥६२ हे "इद्’! "ते’ तव "मदाय" मदार्थम् "उथिनः’ । स्तोत्रयुताः “इमेॐ सोमाः “चिकित्रे” ज्ञायन्ते दृश्यन्ते (कित शानेि। कर्मणि लिट् । इरयरे-इति रे इत्यादेशः) किञ्च । ‘मधी:” मदकरस्य (कर्मणि घडी) मकर सोमं “पपान;’ अत्यर्थं पिबन् अस्माकं “गिर’ स्तोत्र रूपा वाचः ‘उपशृणु" सम्यक शृणु । “गिर्वण” गर्भिर्वननय हे "इन्द्र’ ! स्तोत्राय स्तोत्र कर्ते मषं “राव' अभीष्टं देहि() २॥ ६२ --


- ---


  • ‘समार्षम्’ -इति वि० ।।।
  • “त्व१-इति ऋग्वेदीयः पाठः।।

(९) -‘राति'इति दानकर्मसु चतुर्थ ’ पदम् , नैo३.२९ !