पृष्ठम्:सामवेदसंहिता भागः १.pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५७
सामवेदसंहिता ।


आधानाङ्गभूता मन्त्राः यथोपांशु पठन्ते, तथा सामान्यप्याधाः नानुसरेणपांश गेयानि ; अथवा विनियोगोऽनुष्ठापक विधि त्वामुख्यः, उत्पत्तिविधिरतथाविधत्वाद् गुण; । तस्मादत्र विनि- योगवेदानुसारेणषांश गेयानि"-इति ॥ पञ्चमाध्यायस्य तृतीयपादे चतुर्थपथमाधिकरणयोः स्तोम- विचार। तत्र चतुर्थाधिकरणम् —१(स्तोमष्ठौ किमागन्तो मध्य ऽन्ते वास्तु मध्यतः। इदशाहवदन्यत्र मध्यानु ने मध्यमः । इदमानयते—‘एकविंशेनातिरात्रेण प्रजाकामं याजयेत्, चिण् वेनौजस्कामं, त्रयस्त्रिंशेन प्रतिष्ठाकामम्-(१) इति । तत्र प्रकात बहियवमानस्तोत्रे त्वयस्तुचा भवन्ति–‘उपास्मै गायतेत्यादिः ' (उ० १ प्र ० १ सू० १२२ ) एकः-"दविद्युतत्यारुचेत्यादिः (उ० १प्र० २ सू० १।२।३) द्वितीयः-‘पवमानस्य ते कवइत्यादिः (उ०१प्र० ३ सू० १।२।३८) टयःतेषु त्रिषु ह्यपूर्व ' गानेन त्रिवृत्स्तोमो भवति () नत्वत्र पञ्चदश-सप्तदशस्तोमादीना- मिवावृत्तगनमस्ति, स च बहियवमान वितावतिरात्रे चोद केन प्राप्तः (), तत्र त्रिवृत्स्तेमं बाधितुमे कविंशादिस्तोमाः विहिताः, बहिष्पवमाने आदृत्तगनाभावत त्रिषु टचेष्ववस्थि ताभिर्नवभिभिरेकविंशस्तेमपुरणभावात् तप्त-पूरणाय चत्वारस्तचाआगमयेतव्याः, त्रिग्व-स्तोमपूरणाय टचा षट , (१)--एकविंशस्य समीपे ददिकश्च नग्धं द्वितीय प्रपाठके चतुर्दश दिषु चतुर्षे चण्वे यु, विशव तु तृतीय प्रपाठक छ- खण्ड दये, नयमि शस्य च सत्परस्य। व-चतुष्टये च तम् । (९)--माष-द्वितीय प्रपटंकायखण्ड वयं तत्-पादिकं शुभं । । (२)-'प्रकृतिवद् विसतिः कर्णं यह वचनेनेतुि याषतं । अनिव पिकनि यागः ।