पृष्ठम्:सामवेदसंहिता भागः १.pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५६
सामवेदसंहिता

वायोर्यजुर्वेद, आदित्यात् सामवेद इति () अतः उपक्रमगत वेदानुसारेण विध्यु,ईश-गतानामप्यूगादि -शब्दानां वेदपरत्वे सत्यचोऽपि यजुर्वेदोत्पन्नाः उपांश पठनीयाः । ननप क्रमोऽथवादत्वादू दुर्बलः, उपसंहारो विध्य ईशत्वात् प्रबल, इति चेत्-बाढम् ! लब्धात्मनोहि विध्यु, हे शस्य प्राबल्यम्, इह तु (२ प्रथमतोबुदुत्पादकः उपक्रमःतदानीमलञ्चात्मकत्वात्र तस्य बाधकत्वं, पश्चात् तु वाक्यैकत्वाय तदविरोधेनैवात्मानं लसते; तदेव मुपक्रमोपसंहारैकवाक्यता बनेन निर्णयाद् वाक्यविनियो गोऽयम्"९५-इति । द्वितीयाधिकरणम् -२५७ ‘यजुर्वदमाधानं तदंगं साम तत्र किम । उच्चैरूपांश वा गानमुच्चे: शांघुप्रवृत्तितः । उत्पत्तेर्विनियोगोऽव प्रचलनुभूतिर्यतः। मुख्यस्याङ्गन कत्तथा तस्माद् गानमुपांशुता। आधानस्यात्र मुख्यत्वं गानस्य गुणताथवा । विनियोगस्य मुख्यत्वमुत्पत्तेर् एतस्त्विह॥ आधाने वामदे व्यादि सामान्यङ्गत्वेन विहितानि, तत्र यद्यप्येतानि यजुर्वद गतस्याधानस्याङ्गानि तथापि सामवेदे तेषामुत्पत्रत्वादुत्पत्तेश्च शोध बुद्धि हेतुत्वात् सामवेदधर्म ण गेयानीतिचेत्--न, विनियोगस्य प्रबलत्वात् । स च यजुर्वेदे श्रुतः ‘यएवं विद्वान् वामदेव्यं गायति,-इति । गुणेन हि मुख्यस्यानुसरणं न्याय्यम् । कोगुणः ? किं मुख्यम् ? इति चेत् अथाङ्गित्वादाधानं मुख्यम् समगानमंगत्वेन गुणः ; तथा सति घर्मः शिर-इत्यादयः (१)--षड् वूिर ब्राह्मणस्य चतुर्थी-प्रथमेऽपीद श्रयते, परं तन् नलेशम हरशः ; नया शाम्योग्यस्य चgय प्रपाठकोय-सप्तदश खण्ड , तदपि पाठ भदः । । (२ ) पूर्वेतमस भ्राती-विरोधित्वं नेति घन 'स्फ ,ः भविष्यति ।