पृष्ठम्:सामवेदसंहिता भागः १.pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५४
सामवेदसंहिता ।

मलनान्महतो वृष्टिः इति प्राप्ते, धूमः- सोभरविधौ यो । दृष्टादिकामः सएव होषादिविधौ प्रत्यभिज्ञायते, ततः सौभ रस्य फलभूता ये इष्टादयः तएव दोषादि-शास्त्रे बर्दान्ते इति । न फलान्तरम् । अथोच्येत नूतन-फलान्तराभावात् होषादीनां च नानाशाखाध्ययनादेव सौभरे प्राप्तत्वादनर्थकोऽयं विधिः इति तन्न, फल-त्रय-कामानां त्रयाणामनियमेनैव हीषादिष मध्ये यस्य कस्यचित्रिधनस्य पाप्तौ विधेर्नियमार्थत्वात , तद्यन्तु फलान्तराभावेऽपि सौभर वाक्योक्त-चटदि फल-साधन सभर होषादीनां नियम्यमनत्वादुपपद्यते ; तस्मादयं निधनविशीष- नियमः न विधि:”३९ .इति ॥ तृतीयाध्यायस्य तृतीयपादे प्रथम-द्वितीयाधिकरण्यः माम गाने उच्चत्व-नचत्व-धर्मो विचारिते । तत्र 'प्रथमाधिवरणम --१४‘कर्तव्यमुच्चैः सामगी भ्यामुपांशु यजुषेयमी । मन्त्र। णां वाथ वेदानां धर्मामन्त्र गतायतः। विध्यु, ईशे मन्त्र वाचिशदाः प्रोक्तः ठगादयः । ऋग्वेदोनेः समुत्पन्नइत्युपक्रमवर्गः । असंजातविरोधोतस्तवशादुपसंहृतेः । नयने सति वाक्यं न धर्माणां वेदामिता ॥ ज्योतिष्टोमे यूयते-- “उन ऊंचा क्रियते, उपांश यजुषा, उच्चैः सान इति । तत्र द्विधि वाक्ये मन्त्र वाचिनामृगादि शब्दानां प्रयोगान्मन्ल धर्माः उच्चभूत्वादयः, तथासति . यजुर्वेदोत्यत्राः. अध्वयणा प्रयुज्यमाना ’ अय्य च । उच्चरेव पठितव्याः इति , जात विरोधित्वेन चेत् भवम् अस प्रबलमुपक्रममनुसृत्य तदशेनोपसंहारस्य नेतव्यत्वात् । उपक्रमे। हि वेद -शब्दः श्रुतः- 'वयंवदाश्रमृज्यन्त, अग्नेर्हर्वेदः,