पृष्ठम्:सामवेदसंहिता भागः १.pdf/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५४
सामवेदसंहिता

समागतं हीषिति वृष्टिकामाय निधनं कुर्यात्उर्गित्यत्राद्य- कामायज-इति स्वर्गकामाय-इति । ‘सौभरं नाम सामविशेषं । (), निधनं नाम पञ्चभिः सप्तभि र्या (२) भ(गैरुपेतस्य साम्नोऽन्तिमो भागः (२), तस्मिन्निधने होषादयो विशेषाः सौभर-साम-साध्यास्तोस्त्र-फलेभ्योदृष्टमादिभ्योऽन्यानि दृष्टादि फलानि जनयितुं विधोयन्ते ; कुतः ? दृषदि विधिवाक्ये दृष्टि कामायेत्यादिना चतुर्थ श्रवणात् ; सा च तादर्थे () त्रयाणां हीषादीनां दृष्टादि कामपुरुष-शेषत्वं गमयति, तच्छेषत्वं च पुरुषाभिलषित फलसधनत्वे सत्युपपद्यते (५); ततः सौभरस्य होषिति निधनविशेषस्य च फलभूते हे इथे भवतः, तदुभय t = (९)-तच ऊह शनस्य प्रथमप्रपाठकीय पीडनमम्। (२–खान आयोभागः प्रस्ताव गेयः प्रस्तावःद्वितीयो भागः उन्नात्र श्रेयः उद्थः टतीयो भागः प्रतियत्, गेयः प्रतिचारःचतुर्थे भागः पुनरुद्भवा ॥थः उपद्रवःपञ्चमः सवै गपद् भैथः निधनाङ्कःइति भवेवादिभतम् । केषाञ्चिदथे-–णामारम्भ काले भनें ईfत्वमभिः "म्" इत्येवमुचायेंविदार, तमारभ्य निधनगाना' यजमान-श्चत्यम् । “धी:मु"इत्येवं प्रण बयइत्येतद् द्वावपि सामाई ने न गण्णः ततः पञ्चभक्तिकं सप्तभक्तिक वा मामेत्युचने, मन्त्र प्राप्त स्य घबुर्थप्रपाठ के साम्नः पञ्चभक्तिकत्व सुन्न भक्तिंकव श्व शूयते, यशतत्वदीक्षायामुझतृप्रयोगं यस्योदाहरणं अङ्ग । । (२)--तदुक्रम प्रस्ताथलन उक्थः प्रतिहारोपद्रव तथा ।निधनं पश्वसेत्या ऊ चि हारः प्रणवर व च" इति बिवरण-कण माधवेन। (४)--"तादर्थे चतुथ वाच्या-ति कात्थमथन-स्मरंणात्। (५)-वादरि-गामाचार्यं सते क्रियायाः शेषवो नास्ति, अव्य-गुण-संस्कारेष्वेव शेषत्व मिति नियमात् । जैमिनि नये तु पारार्थमेव शेषत्वमिति अस्यास्यैवास्ति तदिति नियमाभावात् तियेत्यादेरपि शेषत्व न बाध ; तथा च, तृतीयाध्यायस्य प्रथमपादे शेषाधिकारे चतुर्थपञ्जम-षण्-मूवाणि--"कर्मण्यपि जैमिनिः फलार्थत्वात् । फल पुरुषार्थत्वात् । पुरुषय कर्ममर्थवत्"-इति ।