पृष्ठम्:सामवेदसंहिता भागः १.pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५८
सामवेदसंहिता


त्रयस्त्रि शस्तोम-पूरणायाष्टौ तृचाः; ऋचागमनं () चोपरि Zाद् वञ्च्यते () । तेषां चागन्तूनां मन्त्राणां प्राक्त-बहिष्यच मान-मध्ये निवेशः कायः द्वादशाहे तह नात् । इति प्राप्ते, ब्रूमः-द्वादशाहे हि वचनमेवमानयते- ‘स्तोत्रियानुरूपौ तृचौ भवतः, वृषणन्तस्तचाभवन्ति, तत्र उत्तमपर्यासः-इति (१) अयमर्थः-प्राकृतानां बहिष्पवमानगतानां चयाणां ठचानां स्तोत्रियोऽनुरुपः पर्यासथेति त्रीणि नामानि, तत्र चोदकागतयो रनुरुप-पथ्यासयोस्तचयोर्मध्य खषणच्छदयुतास्च कर्तव्या इति, नचैवमतिराने मध्य निवेशनाय वचनमस्ति । तस्मात् क्लप्त-क्रभमबाधितुमागन्तूनामन्ते निवेशः'३६ ॥ पञ्चमाधिकरणम् -२० ‘आर्भव साम्न आगन्तोरन्ते मध्ये ऽथवाग्रिमः । पूर्बवत् चण् ियज्ञस्येत्य तया मध्य निवेशनम् । पूर्वोदाहृतेऽतिरात्रे माध्यन्दिनार्भव पवमानयोयोदक-प्राप्त पञ्चदशसप्तदशस्तोमौ () बाधितुमेकविंशादिविव व स्तोमो वचनादनुष्ठोयते, तत्र बहिष्पवमानवटुगागमनं न भवति किन्तु सामागमेन स्तोमपूरण मिति दशमे (९) वक्ष्यते, तस्य चागन्तोः साम्नः पूर्वोक्तानामृचा मिवान्ते निवेशनात् पठितानां ढचानां मध्ये तत्सामचरमे तृचे


---


(१)- काष्ठचः च्छागमयिनयः-इति । (२)--"प्रिसाधिकरते, ‘-योणि ह वै-इत्यादिना ।। (२) --ताण्डैश्चकादश-षडं द्रष्टव्यम् । (४)--तथाहि - "एष मन्तन यज्ञो दो दो हि स्तोमौ सवने बहतः चित् पञ्चदः प्रातः सवनम • पञ्चदश-भप्तदशं माध्यन्दिनं सवनम्, भप्तदशैकविंशं तृतीयंसवनम्- इति ताण्डव-षोडशस्यखण्®ः । (५)-यधिकरमथः